________________
[७१४]
योगसूरिभिस्तत्र गत्वैव, लाहोराभिधग्रामके। प्रबला देशनाद्वारा, प्रभावोऽपि प्रदर्शितः ॥४६६॥ भूषणाख्यैश्च नग्नाटः, चिन्तामणेश्च सम्मुखे । सूरते च कृतो वादः, तेषां निरूत्तरी कृता ॥४६७ योगशास्त्रस्य चाद्य कश्लोकस्य बुद्धियोगतः । पञ्चाधिकशतार्थाहि, कृताश्च सूरिभिः खलु ॥४६८ सुमित्ररासग्रन्थश्च, सूरिभिर्निर्मितस्तदा । चतुर्लक्षप्रभूणां च, मूर्तीनां शुभयोगतः ॥४६॥ प्रतिष्ठा च कृता तैहि, यात्राऽपि प्रचुरास्तथा। कालीसरस्वतीरूपं, पदं प्राप्तं च तैः खलु ॥५००॥ सम्राडकबरैस्तेषां, दत्तं विशुद्धप्रेमतः । जयन्तु सूरयस्तेऽत्र, भारते जैनशासने ॥५०१॥ कादम्बर्याख्य साहित्य, स्फुटा टीका च निर्मिता। भानुसिद्धीन्दुविज्ञाभ्यां, बुद्धिचातुर्ययोगतः ॥५०२॥ विजयहीरसूरीणां, विज्ञान्तेवासिनः समे । सर्वे च ग्रन्थकर्तारः, सर्वे सिद्धान्तपारगाः ॥५०३॥
१-भानुचन्द्रसिद्धिचन्द्राभ्यां ।