________________
-प्रदीप
[७१३] होरविजयसूरीणां सन्नाम भारते खलु । सुवर्णाक्षररूपेण, विद्यते जगतो तले ॥४८७॥ महावीरप्रभूणां च, अहिंसा परिघोषणा । सम्पूर्णभारते चैव, प्रवर्तिता च सूरिणा ॥४८॥ भारतीयाश्च राजानः, सूरीणां चरणाम्बुजे । अहोभाग्यं च मन्वाना, आगच्छन्ति च प्रेमतः ४८६ अपूर्वसूरीशौभाग्यमपूर्वविज्ञता तथा । अपूर्वः शिष्यसन्दोहोऽपूर्व सरिवरे खलु ॥४६०॥ रोगाकान्ते शरीरेऽपि, भैषज्यं नैव सेवितम् । धर्मध्यानं च कुर्वाणाः, सरयश्च दिवं गताः ४६१ ऊनाख्यग्राममध्ये च, अन्त्या सर्वा क्रिया तदा । कृता श्राद्धन भावेन, सशोकेनैव तत्क्षणे ॥४६२। तत्प भूषयामासुः, विजयसेनसूरयः । प्रभावशालिनस्तेऽपि, धर्मप्रभावकारकाः ॥४६३॥ सूषानां खानखानानामुपदेशस्यदापनम् । तद् द्वारानेककार्य च, कारितं सेनसूरिणा ॥४६४॥ गुरूणां वृद्धभावे च, देशना श्रवणाय च । विजयसेनसूरीणामाहानमकवरैः कृतम् ॥४६॥