SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ [१२] योगसम्राडकवरस्तेषां, संजातो भक्तराट् सदा। धर्मोपदेशतां श्रुत्वा, कृतं कार्यमनेकधा ॥४७६॥ सूरीणामुपशेन, वर्षे षण्मासिकावधि । मांसाहारनिषेधश्च, अक्षरैः सर्वथा कृतः ॥४०॥ निर्दोषपशुपक्षीणाममारित्वं च घोषितम् । शत्रुजयादितीर्थानां, करस्तेन निषेधितः ॥४८१॥ पर्युषणादिने चैव, समस्त भारते खलु । मांसाहार निषेधश्च, कारितः सूरियोधतः ॥४८२॥ साधूनां विहृतौ विघ्नं दूरीकृतं च भारते । मूरिषु भक्तियोगेन, उपदेशप्रभावतः ॥४८३॥ जगद्गुरुपदं तेषामर्पितं भक्तिभावतः। तत्सभासु च नान्येन, सम्प्राप्त तादृशं पदम् ४८४ सर्वजनहितायैव, कार्य कृतमनेकशः। तत्सर्व परिदृष्टव्यं, सूरीश्वराख्यग्रन्थके ॥४८॥ शासनदीपकेनैव, विद्याविजयबन्धुना। लिखितं स प्रमाणेन, सर्वदेशीय युक्तितः ॥४८६॥ १ सूरीश्वर अने सम्राट् ग्रन्थतः।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy