SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwww -प्रदीप [७११] परस्परं च षन्धुत्वं, वर्धितं सूरिभिस्तदा। जयन्तु गुरुदेवाश्च, तादृशा जैनशासने ॥४७०॥ तत्पदं दीपयामासुः, हीरविजयसूरयः। लघुवयसि दीक्षां च, गृहीत्वा वीरशासने ॥४७१॥ गुर्वाज्ञां च गृहीत्वैव, देवगिरी समागताः । तत्रत्य विज्ञपार्वे च, पठनं पुष्कलं कृतम् ॥४७२॥ प्रमाणशास्त्रग्रन्थेषु, ग्रन्थाः षडदशनात्मकः । अधीताः स्वल्पकालेन, नव्यन्यायः कृतस्तथा ॥४७३ सामुद्रिकं च ज्योतिष्क, साहित्ये संहिता मतिः । नाटकशास्त्रग्रन्थाश्च, अधोताः सूरिभिस्तथा ४७४ सिद्धान्ते पूर्णयोग्यत्वं, सम्प्राप्त गुरुयोगतः। कर्मग्रन्थादिशास्त्राणां, ज्ञानं शुद्ध समादृतम्४७५ यशोगानं च सूरीणां, जैनजैनेतरे तथा । आइनेऽकबरी ग्रन्थे, अबुलफजलेन च ॥४७६। विन्सेण्टस्मिथविज्ञैश्च, स्वग्रन्थेषु स्तुतिः कृता। सर्वविज्ञजनैरेव, प्रशंसाऽतिकृता तदा ॥४७७॥ अपूर्वब्रह्मतेजोभिः, शुद्धपाण्डित्ययोगतः। शुद्धचारित्रयोगेन, प्रभावः प्रसृतो महान् ॥४७८॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy