Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
Murnanew
[७१६ ]
योगसंस्कृते प्राकृते चैव, गौर्जरे मरुदेशीये । भाषावादे च ग्रन्था स्युरनेके जैनशासने ॥१३॥ काश्यां द्वादशवर्षान्तं, स्थित्वा दर्शनशास्त्रकम् । नव्यप्राचीनग्रन्थाश्च, अधीता गुरुयोगतः ॥५१४॥ वादविषयशक्तिश्च, काश्यां प्रौढाश्च दर्शिता। न्यायविशारदं चैव, पदं प्राप्त च तत्र वै ॥५१॥ रहस्यपदयुक्तानां, अष्टाधिकशतं खलु । ग्रन्थाश्च निर्मितास्तैश्च, प्रौढयुक्तिसमन्विताः ।५१६ अपूर्वतत्त्वचर्चा च, अपूर्वबुद्धियोगतः। अनेकवादग्रन्थाश्च, रचितास्तैर्महात्मभिः ॥५१७॥ सर्वविषयसाहित्य, निर्मितं प्रौढयुक्तितः। जैनशासनधूग च, ऊढा तेन महात्मना ॥५१८॥ जैनदर्शनमध्ये च, तत्समा नैव साधवः । विद्यन्ते विज्ञवर्याश्च, अतो धन्याश्च ते खलु ॥ दिगम्बरादियुक्तीनां, खण्डनं विहितं महत् । अध्यात्ममतशास्त्रे च, दृश्यतां तत्त्वकांक्षिभिः ॥ तादृशाः साधनश्चैव, जयन्तु जगती तले। अस्माकं वन्दनं तेषां, भवतु च पुनः पुनः ॥५२१॥

Page Navigation
1 ... 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784