Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 734
________________ योगनैकवादिवराणां च, वादे जित्वा हि तत्क्षणे। . स्वीय चमत्कृतिश्चैव, सूरिभिर्दर्शिताः खलु ॥३५७ उत्तराध्ययने सूत्रे, गम्भीरार्थेन संयुता। न्यायगर्भितटीकाऽपि, रचिता बुद्धियोगतः ॥३५८ पाइटीकाभिधाना च, प्रसिद्धा जैनशासने । सप्तशतं च श्रीमालकुटुम्बानां च बोधनम् ॥३५६॥ अपूर्वशक्तियोगेन, सरिणा च कृतं तदा । अतीववादशक्त्या च, भोजराजेन हर्षतः ॥३६०॥ वादिवेतालरूपश्च, दत्तोपाधिश्च तत्क्षणे । तत्सभायां च तैरेव, पदं कवीन्द्रनामकम् ॥३६१॥ सम्प्राप्त विज्ञयोगेन, वादिचक्रित्वकं परम् । एवमनेकरूपा च पदवी तेषां च मीलिता ॥३६२॥ गूर्जराभिधभीमश्च, भोजश्च मालवाधिपः । सन्मानं गुरुदेवानां, कुर्वन्ति नैकरूपतः ॥३६३॥ थारापद्रीय चौहाण-जातीनां प्रतिबोधनम् । प्रभावशालिना तेन, सूरिणा च कृतं तदा ॥३६४॥ ___मलधारिअभयदेवसूरिस्वरूपम् गौर्जरदेशवास्तव्य, कर्णदेवेन तत्क्षणे ।

Loading...

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784