Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 741
________________ -प्रदीप [0] जगच्चन्द्राख्य सरिश्च, मुख्यतया विराजते । अनेककार्यकर्तृ त्वं, सूरिषु च निगद्यते ॥४१७॥ घोरतपस्विनस्तांश्च, परमत्यागिनस्तथा । मेदपाटनरेशन, जैत्रसिंहेन तत्क्षणे ॥४१८॥ तान् दृष्ट्वा च तपा रूपं पदं तेन समर्पितम् । दीक्षाग्रहणकालादारभ्य कण्ठगतासुकम् ॥४१६॥ आचाम्लाख्य तपश्चर्य, कृतं कल्याणहेतवे । मेदपाटनरेशश्च, जातः परमभक्तराट् ॥४२०॥ राजसभासु तैरेवः दिगम्बरीय वादिनाम् । द्वात्रिंशद्गणनानां च, जित्वा वादे सुयुक्तितः ॥४२१ हीरकवदभेद्यत्वाद्य क्तीनां वादकालिके । हीरलेति च सोपाधिः, प्राप्तश्च राजसंसदि ॥४२२॥ मेदपाटनपाश्चैव, मन्यन्ते बहुभक्तितः । वटगच्छस्य सन्नाम, सूरितश्च तपोऽभिधम् ॥४२३ अद्यावधि च तन्नाम, वर्तते जैनशासने । उन्नतिः खलु तस्यैव, प्रतिदिनं च जायते ॥४२४॥ जगच्चन्द्राख्यसूरीणां, पट्टे देवेन्द्रसूरयः ।। महाप्रभावसद्य क्ताः, संजाता जैनशासने ॥४२॥ ४५

Loading...

Page Navigation
1 ... 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784