Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 735
________________ -प्रदीप [६६६] गुरुषु शुद्धचारित्रमुत्कृष्टं च तपस्तथा ॥३६॥ दृष्ट्वा तेनैव सूरीणां, मलधारिपदार्पणम् । कृतं प्रसन्नरूपेण, गुणेषु पक्षपाततः । ३६६॥ कुल्पाकतीर्थयात्रां च, कृत्वैलचपुरे वरे । गत्वा श्रीपालराजस्य, प्रतिवोधनता कृता ॥३६७॥ मुक्तागिर्याख्य तीर्थस्य, कारिता तत्र स्थापना । सिरपुरेऽन्तरिक्षस्य, पार्श्वनाथप्रभोस्तथा ॥३६८॥ प्रतिष्ठाविधियोगेन, सरिणा तेन कारिता । परमजैनधर्मत्वं, प्रापितं तन्नृपे तदा ॥३६६॥ मुक्तागिर्याख्य तीर्थं च, श्वेताम्बरीय सूरिभिः। स्थापितं हि ततो नैव, नग्नाटत्वं च तत्र वै ॥३७०॥ श्वेताम्वरीय श्राद्धानां, तत्र वसत्यभावतः। दिगम्बरीय-सत्ता च, संजाता तत्र तीर्थके ॥३७१॥ मूलनायकमूर्तिश्च, श्वेताम्बरत्व दर्शिका । अद्यापि विद्यते तत्र, गत्वा च दृश्यतां खलु ॥३७२। मलधारिहेमचन्द्रपरिचयः। अभयदेवसरीणां, मलधार्यभिधानताम् । मुशिष्या हेमचन्द्राश्च, प्रखरवादिनस्तथा ॥३७३॥

Loading...

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784