Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 736
________________ [...] योगविशेषावश्यके सूत्रे, महट्टीका विनिर्मिता।। अष्टाविंशतिसाहस्रश्लोकप्रमाणसंयुता ॥३७४॥ गम्भीरार्थेन युक्ता सा, नैकवादसमन्विता । गणधरादिवादाश्च, तत्रैव चिन्तिता खलु ॥३७॥ अजयमेरुराजाऽपि, व्याख्यानं श्रोतुमिच्छया। प्रत्यहं देशनायां च, आगच्छति च भावतः ।३७६ भुवनपालराजेन, सूरीणामुपदेशतः । जैनमन्दिरपूजाय, आगतानां करो नहि ॥३७७॥ सर्वथा करमुक्ताश्च, कृतास्तेनैव श्रावकाः । सूरिव्याख्याप्रभावेन, जातो धर्मे च रागवान् ३७८ सौराष्ट्रराजखेंगारः, संजातः सूरिभक्तराट् ॥ शाकम्भरीयराजेन, पृथ्वीपालेन तत्क्षणे ॥३७६॥ सरीणामुपदेशेन, जैनधर्मश्च स्वीकृतः। रणथम्भोरग्रामे च, कारितं जैनमन्दिरम् ॥३८०॥ सिद्धराजादि राजापि, व्याख्यानश्रवणाय वै । आगच्छति गुरूणां च , नैकटे नैकशः खलु ॥३८१ निर्माता नैकग्रन्थानां, जेता च नैकवादिनाम् । १ सिद्धराज जयसिंह । . . ..

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784