Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 230
________________ चतुर्दशः प्रकाशः ] १९१ जन्मावध्यदृष्टेऽपि सात्म्यम् , हे स्वामिन् ! इदं पूर्वोक्तं तव चरितमलौकिकं लोकाविषयम् ॥ ४ ॥ वि०-हे स्वामिन् ! तवेदमप्यलौकिकम् , किमित्याह-यद्विषयेषु शब्दादिष्वुत्तमेषूपनतेष्वपि निसर्गत एव विरागः, यदि पुनः पूर्वमपरिचितास्ते भविष्यन्तीत्याह-चिरं सहचरेष्वपि चिरमनादिभववासात्प्रभृति सहचरेषु प्रतिभवोपलालितेष्वपि विरक्तिर्भवहेतुत्वातेषां योगे चादृष्टे पूर्वमपरिचिते सद्यः सङ्घटितेऽपि सात्म्यमेकीभावस्तस्यैव मोक्षाङ्गत्वादित्येतदपि तवालौकिकं लोकोत्तरमिति ॥४॥ तथा भगवतः केवलोत्पत्तेरनन्तरं परिपक्रिमयोगफलस्य समुचितैव समशत्रुमित्रता, किन्तु छद्मस्थस्य परिपच्यमानयोगफलस्यापि लोकोत्तरैव समतेत्युपदर्शयन्नाहतथा परे न रज्यन्त, उपकारपरे परे । यथाऽपकारिणि भवानहो ! सर्वमलौकिकम् ॥५॥ उपकार करवामां तत्पर एवा पोताना भक्तो उपर अन्य देवो तेटला खुशी थता नथी, जेटला आप आपना उपर अपकार करनारा कमठ-गोशालादि प्राणीओ उपर पण खुशी थाओ छो. अहो! आपनुं सर्व अलौकिक छे ! (५) ___ अव० तथा०-हे वीतराग ! परे परतीथिका उपकारकर्तरि सेवके (तथा) न रज्यन्ते-स्निह्यन्ति यथा कमठगोशा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296