Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 256
________________ सप्तदशः प्रकाशः ] २१७ ऽहं ?, मार्गमात्रानुसार्यपि ज्ञानादियुक्तमार्गमात्रप्रविष्टोऽपि अयमाशयः 'किल ज्ञानादयो हि यदैव सम्यगासेविताः स्युस्तदैवानुमोदनेन पुण्योपचयं कुर्युः, अहं तु रत्नत्रयमार्गानुसार्येव न तु यथोक्तकारी, तथाकृते हि मुक्ततैव स्यात्, तथापि यदल्पमपि ज्ञानादिगोचरं सुकृतं कृतं तदप्यनुमोदयामीति' । मार्गमात्रानुसार्यपीति सुकृतविशेषणं वा ॥ ३॥ पुनः सुकृतानुमोदनमाह - सर्वेषामर्हदादीनां, यो योऽत्त्वादिको गुणः । अनुमोदयामि तं तं सर्वं तेषां महात्मनाम् ||४|| अरिहंत, सिद्ध, आचार्य, उपाध्याय अने साधुओने विषे जे जे अरिहंतपणुं, सिद्धपणुं, पंचाचारना पालनमां प्रवीणपणुं, सूत्रोनुं उपदेशकपणुं अने रत्नत्रयीनुं साधकपणुं विगेरे जे जे गुणो छे ते ते सर्व गुणोनी हुं अनुमोदना करूं छं. ( ४ ) अव० सर्वे० - हे वीतराग ! सर्वेषामर्हत्सिद्धाचार्योंपाध्याय साधुश्राद्धानां यो योऽर्हत्व सिद्धत्वाध्यापनादिको गुणोऽस्ति तं तमहमनुमन्ये सकलं तेषां महामहिम्नाम् ॥ ४ ॥ वि०- सर्वेषां नामस्थापनाद्रव्यभावभेदानां अतीतवर्त्तमानानागतरूपाणां सर्वास्वपि कर्मभूमिषु समुत्पन्नानामर्हदादीनां अर्ह - सिद्धाचार्योपाध्याय साधूनां यो योऽर्हत्त्वादिको गुणः, यथा - अर्ह - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296