Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
[ श्रीवीतरागस्तोत्रे
वि० - हे विश्ववत्सल ! यावदहं त्वदनुभावजां सर्वाद्भुतत्वत्मभावप्रभवाम्, परां परानन्दस्वरूपाम्, पदवीं-मुक्तिलक्षणाम्, नामोमिन लभे, तावन्मयि शरणं श्रिते चरणतलनिलीने, शरण्यत्वं शरणोपनतसत्त्वोचितं पालकत्वम् मा मुचः मा - त्याक्षीः, प्राप्तश्च परमपदवीं वल्लीलयैव विलसन्न करिष्ये कस्यापि शरणादिप्रार्थनादैन्यमिति ॥ ८ ॥
"
इति श्रीवीतरागस्तोत्रे सप्तदशस्य शरणस्तवस्य पदयोजना |
२२२
एवं स्तुतिकृत्रिजगद्गुरुशरणानुसरण सावष्टम्भस्तदितरदेवान्निभृतमुपहसितुकामः परिणामसुकुमारयापि प्रमुख परुषया गिरा भगवन्तं तुष्टुषुः । कठोरोक्तिस्तवमाह - तस्य चायं प्रस्तावना श्लोक:न परं नाम मृद्वेव, कठोरमपि किञ्चन । विशेषज्ञाय विज्ञप्यं, स्वामिने स्वान्तशुद्धये ||१|| ॥१॥
केवळ कोमळ वचनथी ज नहि, किन्तु विशेषज्ञएकान्त हितकर एवा स्वामीने अंतःकरणनी शुद्धि माटे कांई कठोर वचनथी पण विनंति करवी जोइए. १
प्रभुं शरणतया प्रपद्योपेक्षाविगमभयाः (१) किञ्चित्कठोरं विज्ञपयन्ति ।
अव० न परं० - हे वीतराग ! विशेषज्ञाय एकान्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296