Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 273
________________ २३४ [ श्रीवीतरागस्तोत्रे मदायत्ते मच्चित्ते चेद्यदि त्वं वर्तसे निरन्तरमधिवससि तदा ममान्येन त्वच्चेतसि स्वनिवसनादिना केनचिन्मनोरथेनाप्यलं-पर्याप्तम् । मच्चित्ते त्वन्निवासमात्रेणैव कृतकृत्योऽहमिति भावः ॥ १॥ किमर्थमियतैव चरितार्थ इति चेदाह-- निगृह्य कोपतः कांश्चित्तुष्टयाऽनुगृह्य च । प्रतार्यन्ते मृदुधियः, प्रलम्भनपरैः परैः ॥ २॥ हे नाथ ! ठगवामां तत्पर एवा अन्य देवो, मुग्ध वुद्धिवाळा केटलाकने कोपथी-शापादि आपवाथी अने केटलाकने प्रसादथी-वरदानादि आप. वाथी ठगे छे. परन्तु आप जेना चित्तमा रह्या हो, ते मनुष्यो तेवा कुदेवोथी कदी ठगाता नथी, अने तेथी करीने आप मारा चित्तमां रहो, तो हुँ पण ठगाउं नहि अने कृतकृत्य बन. ( २ ) ____ अव निगृ० हे वीतराग! परैर्वश्चनतत्परैर्हरिरादिभिः कांश्चिदात्मप्रतिकूलान् दैत्यान् कोपतो निगृह्म, कांश्चिदनुकूलान् भक्तान तुष्ट्या प्रसादेनानुगृह्य-संतोष्य मृदुधियो मुग्धचिचाः प्रतार्यन्ते-वञ्चयन्ते त्वत्पवित्रितचित्तान्मदीयादी. विना ।। २ ॥ वि०- यतः कारणात् हे स्वामिन् ! अमी त्वच्छून्यमनसो मृदुधियः परैरवीतरागदेवैः प्रतार्यन्ते--विप्लाव्यन्ते । कथमित्याह १ 'स्वचित्ते' इति प्रत्यन्तरे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296