Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
एकोनविंशतिः प्रकाशः]
२४१ सम्प्रति मोक्षमाप्नुवन्ति । तथाऽपरे जीवा निर्वास्यन्ति आगामिकाले मोक्षं यास्यन्ति ।। ७॥
वि०-हे स्वामिन् ! इत्येवंरूपायास्त्वदाज्ञायाः पालने सम्यगासेवने परास्तत्पराः । अतीते काले अनन्ता भव्याङ्गभाजः परिसामस्त्येन सकलकर्मजालोन्मूलनपुरस्सरं निर्वृता निर्वृतिसुखभाजनतामयुः । तथा वर्तमानेऽपि काले ये केचन निर्वान्ति तेऽप्याज्ञापालनात् । तथा भविष्यति समये परेऽपि ये केचिन्निर्वास्यन्ति तेऽपि त्वदाज्ञापालनात् । तदेवं सर्वथा सर्वज्ञाज्ञैव परमपदसुखानामविकलकारणमिति ॥ ७ ॥ __एवं च सति यन्निश्चितं तदाहहित्वा प्रसादनादैन्यमेकयैव त्वदाज्ञया । सर्वथैव विमुच्यन्ते, जन्मिनः कर्मपञ्जरात् ॥८॥ _हे विश्वेश! जगतमां एम कहेवाय छे के स्वामिनी प्रसन्नता होय तो फळनी प्राप्ति थाय छे, परंतु ए वात चिन्तामणिना दृष्टान्तथी असंगत छे. आ ज प्रकाशना जीजा श्लोकमां ए सिद्ध करी बताव्युं छे, माटे प्रसन्नता लक्षण दीनतानो त्याग करीने निष्कपटपणे आपनी आज्ञानुं आराधन करवावडे भव्य प्राणीओ कर्मरूपी पांजरामांथी सर्वथा मुक्त बने छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296