Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सप्तदशः प्रकाशः ]
२२१
समेति, न वाप्येनं तत्र गच्छन्तमनुगच्छति, तस्मात् पृथग्भूतमेवे. दमात्मनः । एवं च सत्यहं द्रव्यतः सपरिच्छदोऽपि भावत एक एव । न चैतेषु खकार्यतात्पर्यवस्तुबान्धवादिषु कश्चिन्मम सम्बन्धी । न चाहमपि स्वकृत(कर्म)फलोपभोक्ता अमीषां सम्बन्धी। नन्वेवमेकान्तेनैककस्य तव महदैन्यमित्याशङ्कयाह-न च मम त्वदंहिशरणस्थस्य प्रतिपन्नत्वच्चरणशरणस्य किञ्चन खल्पमात्रमपि दैन्यं-दीनता, प्रत्युत आत्मारामस्य परमं स्वातन्त्र्यसुखमेव ॥ ७ ॥
न च मत्पालनपरिश्रमोऽपि स्वामिनश्चिरकालभावीति दर्शयन्नाहयावन्नाप्नोमि पदवीं, परां त्वदनुभावजाम् । तावन्मयि शरणत्वं, मा मुचः शरणं श्रिते ॥८॥
हे विश्ववत्सल ! आपना प्रभावथी मळनारी उत्कृष्ट पदवी-मुक्तिस्थान मने प्राप्त न थाय त्यां सुधी आपना शरणे आवेला मारा उपर शरण्यपणाने-शरणने उचित पालकपणाने मूकशो नहि. (८)
अव० याव०-हे वीतराग। अहं त्वदनुभावजां त्वत्प्रसादसम्भवां परां प्रकृष्टां पदवीं मुक्तिलक्षणां यावन्नासाद. यामि तावत् शरणगते मयि शरण्यत्वं शरणागतवत्सलतां मा मुच:-मा त्यज ॥ ८॥
इति सप्तदशप्रकाशस्यावचूर्णिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296