Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 258
________________ सप्तदशः प्रकाशः । मलपटलनिगलनलघुभूतत्वेन लोकाग्रगतान् , किं विशिष्टान् ?, त्वस्फलभूतान् , अर्हताम् हि सिद्धत्वमेव फलम् , तथा त्वत्सम्बन्धि कुवासनापाशविशसनं यच्छासनं तत्र रतानासक्तमनसो मुनीन्-मुमुथुन् , तथा अपारसंसारपारावारपरपारप्रापणयानपात्रप्रतिमं त्वच्छासनं च शरणं प्रतिपन्नः संश्रितोऽस्मि । कथं ?, भावतो भावशुद्ध्या न तु परोपरोधादिना, भावं विना कृतं हि जिनशासनाद्यनुसरणं व्यापन्नदर्शनानामिवाफलं अवम फलं वेति ॥ ५॥ ___ एवं दुष्कृतगर्हासुकृतानुमोदनशरणगमनानि विधाय सत्त्वक्षामणामाहक्षमयामि सर्वान्सत्त्वान्सर्वे क्षाम्यन्तु ते मयि । मैत्र्यस्तु तेषु सर्वेषु, त्वदेकशरणस्य मे ॥६॥ __हे नाथ ! सर्व प्राणीओने हुँ खमा छ-क्षमा आपुं छं. सर्व प्राणीओ मने खमावो-मारा उपरनी कलुषताने तजीने क्षमा आपो. आपना ज एक शरणने प्राप्त थयेला मने ते सर्वने विषे मैत्री-मित्रभाव-हितबुद्धि हो. (६) ___ अव० क्षम-हे वीतराग ! सर्वान् चतुरशीतिलक्षजीवयोनिगतान्जीवानहं क्षमयामि-क्रोधोपशमेन निर्वापयामि, सर्वे ते मयि-मद्विषये क्षाम्यन्तु क्रोधं त्यजन्तु तेषु निखिलेषु त्वदेकशरणस्य मम मैत्री हितबुद्धिरस्तु ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296