Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अष्टादशः प्रकाशः]
રરર अनुश्रोतः सरत्पर्णतृणकाष्ठादि युक्तिमत् । प्रतिश्रोतःश्रयद्वस्तु, कया युक्त्या प्रतीयताम्?॥७॥
हे नाथ! पर्ण-पांदडा, तृण-घास अने काष्टादि अन्य वस्तुओ पाणीना प्रवाहने अनुकूल चाले ते वात युक्तिवाळी छ, किन्तु प्रवाहने प्रतिकूल चाले; ए वात कयी युक्तिवडे निश्चित करवी ? (७)
एतद्दृष्टान्तमाह
अव० अनु०-हे वीतराग ! पर्णतृणकाष्ठादि वस्तु अनुश्रोतोजलप्रवाहप्रसरणावना सरत्-संचरत् युक्तिमत् युक्तम्। सर्वत्र तथा दृष्टत्वात् । परं प्रतिश्रोतःप्रवाहसंमुखं श्रयचटद्वस्तु पर्णादि कया युक्त्या केन प्रकारेण लोकैः प्रतीयतांप्रतिपद्यताम् ?, तथा काप्य दृष्टत्वात् ।। ७ ॥
वि०-अनुश्रोतः सलिलप्रवाहानुसारेण सरत्संचरत् पर्णतृ. णकाष्ठादिवस्तु युक्तिमत् प्रत्यक्षप्रमाणप्रतिष्ठितत्वेन सर्वस्याप्यनुभवसिद्धत्वेन च यौक्तिकम् , प्रतिश्रोतः सलिलप्रवाहात् प्रतीपं तु पर्णतृणादिवस्तु श्रयत्प्रवहत् कया युक्त्या-केन प्रमाणबलेन प्रती. यतां-निश्चीयताम् ? । एवं वर्तमानदेवलक्षणविलक्षणे त्वयि कथं देवत्वबुद्धिरुपजायतामिति ।। ७ ॥
एवं स्तुतिकृदसंविदान इव भगवत्स्वरूपं बहिर्मुखपरीक्षक
१ 'सलिलप्रवाहं प्रति प्रस्तारेण' इति प्रत्यन्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296