Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 266
________________ अष्टादशः प्रकाशः ] ૨૨૭ पबधादिभिर्विडम्बयन्ति कदाचिच्च शिरःकमलोपनयनतीव्रतपःप्रणिधानादिभिःप्रसन्न मनसस्तानेव वरप्रदानादिप्रसादैरनुगृह्य भूयो विडम्बयन्ति । त्वं तु न तथा ॥ ४ ॥ तथान जगज्जननस्थेमविनाशविहितादरः। न लास्यहास्यगीतादिविप्लवोपप्लुतस्थितिः ॥५॥ हे नाथ ! अन्य देवोनी जेम जगतने उत्पन्न करवामां, स्थिर करवामां के विनाश करवामां आपे आदर वताव्यो नथी,तेमज नट-विटने उचित नृत्य, हास्य अने गीतादि चेष्टाओवडे आपे आपनी स्थितिने उपद्रववाळी करी नथी. (५) अव० न जग-जगतो जननपालनविनाशनकृतो. द्यमस्त्वं नासि । लास्य-नृत्तं, हास्य-हसनं, गीत-स्मरोद्दीपकाः शब्दरचनाविशेषास्तदादयो ये विप्लवाः नटविटोचिता विलासास्तैरुपप्लुतोपद्रुता स्थितिर्मुद्रा यस्य स ईदृशोऽपि नासि॥५॥ वि० ते ह्यस्य जगतश्चराचरस्यापि जनने स्थेमनि विनाशे च विहितादराः, किल कश्चिजगन्ति सृजत्यपरः परिपालयत्यन्यो विनाशयतीति, त्वं तु तत्राप्युदासीन एव । तथा ते हि लास्यहास्यगीतादिभिर्नृत्यहसितगेयप्रभृतिभिर्विप्लवैर्नटविटोचितैश्चेष्टितैरुपप्लुतस्थितयः । त्वं पुनः परप्रस्तुतेप्वप्यमीषु विलोकनेऽपि तन्द्रालरिव ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296