Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 264
________________ अष्टादशः प्रकाशः ] २२५ स्यो लम्बोदरश्च गणेश इत्यादि । त्वं तु नेत्रवक्त्रादिविकारैरपि न विकृताकृतिः, किन्तु निर्विकारसर्वावयसुन्दरस्तदेवमप्यन्यदेवेभ्यस्त्वं विसदृशः ॥ २॥ तथा न शूलचापचक्रादिशस्त्राङ्ककरपल्लवः । नागनाकमनीयाङ्गपरिष्वङ्गपरायणः ॥३॥ हे नाथ ! अन्य देवोनी जेम आपना हस्तपल्लव त्रिशूल, धनुष अने चक्रादि शस्त्रोथी चिह्नित थया नथी. तेमज आपनो उत्संग-खोळो स्त्रीओना मनोहर अंगने आलिंगन करवामां तत्पर बन्यो नथी.(३) अव० न शूल०-हे वीतराग ! शूलधनुश्चक्रादीनि शस्त्राण्यङ्के-उत्सङ्गे येषामीदृशौ करपल्लवी यस्य स ईदृक्षी नासि । तथा सुभगरामाङ्गालिङ्गनपरो नासि ॥ ३ ॥ वि०-देवा हि शूलचापचक्रादिभिः शस्त्रैरङ्कितकरपल्लवाः स्युः, यथा-शूलभृत्पिनाकपाणिश्च हरः, शाङ्गभृच्चक्रधरश्च हरिः, शक्तिधरः कुमारः, परश्वधायुधः सिन्धुरास्य इति । तव तु पाणिपल्लवौ रेखारूपैरेव चापचक्रादिभिर्लाञ्छितौ न पुनरितरैः । तथा ते हि अङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणाः कमनीयकामिनीमनोहरशरीरपरिरम्भसुभगंभविष्णवः, तथाहि-गङ्गागौरीभ्यां गिरीशः, १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296