Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२१८
[ श्रीवीतरागस्तोत्रे
तामहत्त्वम्, सिद्धानां सिद्धत्वम्, आचार्याणां पञ्चविधाचारचतुरत्वम्, उपाध्यायानां समयसूत्रोपदेशकत्वम् साधूनां रत्नत्रयसाधकत्वम्, इत्यादिको यो गुणस्तमहं सर्वमशेषमप्यनुमोदयामि । गुणिगुणानुमोदनं वेतनमनश्वरपथपाथेयमतस्तेषां महात्मनां पुण्यकीर्त्तनानामहमपि गुणाननुमोदयामि || ४ ||
"
एवं दुष्कृतगर्हासुकृतानुमोदने विधाय प्रस्तुतं शरणगमनमाहत्वां त्वत्फलभूतान् सिद्धांस्त्वच्छासनरतान्मुनीन् । त्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावतः ॥५॥
हे भगवन् ! भाव अरिहंत एवा आपनुं, आपना फलभूत (अरिहंतोनुं फळ सिद्ध छे) सर्व कर्मश्री मुक्त थयेला अने लोकना अग्रभाग उपर रहेला सिद्ध-भगवंतोनुं, आपना शासनमां रक्त थयेला मुनिवरोनुं अने आपना शासननुं शरण में भावी स्वीकार्य छे. (५)
अव० त्वां त्व० - हे वीतराग ! त्वां त्वत्फलभूताँस्त्वदनुष्ठानफलरूपान्मोक्षप्राप्तान् सिद्धांस्त्वदाचारचतुरानृपीन् त्वत्प्रवचनं चाहं भावतो हृदयशुद्धितः शरणं प्रतिपन्नोऽस्मि - श्रितोऽस्मि ॥ ५ ॥
वि०-हे भगवन् ! अहमेतदेतच्छरणं प्रपन्नोऽस्मि । किं तदित्याह - त्वां भावार्हद्रूपं भवन्तम्, तथा सिद्धान् सकलकर्म्म -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296