Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२१६
[ श्रीवीतरागस्तोत्रे वि०-हे भगवन् ! मनोवाकायजे मनोवचनतनुसमुद्भवे दुश्चिन्तितदुर्भाषितदुश्चेष्टितरूपे पापे-कल्मषे कृतानुमतिकारितैः करणकारणानुमतिभिर्यन्मे पुराकृतं दुष्कृतं-दुष्कर्म तत्तवाचिन्त्यमहिम्नो माहात्म्यात् मिथ्या-मुधास्तु कृतमप्यकृतमिव जायताम् , कथम् ?, अपुनःक्रिययान्वितं अपुनःकरणेन युक्तम् । किमुक्तं भवति ?, किल यस्य हि पापस्य मिथ्यादुष्कृतरूपं प्रायश्चित्तमुपातं तद्यदि भूयोऽपि विधीयते तदा तन्मिथ्यादुष्कृतं कुम्भकृन्मिथ्यादुष्कृतमिव वृथैव स्यादित्यपुनःक्रिययेत्युक्तम् ॥ २ ॥
सुकृतानुमोदनमाहयत्कृतं सुकृतं किञ्चिद्, रत्नत्रितयगोचरम् । तत्सर्वमनुमन्येऽहं, मार्गमात्रानुसार्यपि ॥ ३॥ ___ हे नाथ ! रत्नत्रयीना मार्गने मात्र अनुसरवावाळु एवं पण जे कांई सुकृत में कयु होय, ते सर्वनी हुं अनुमोदना करूं छु. (३) _____ अव० यत्कृतं०-हे वीतराग! यद् ज्ञानादिविषयं किञ्चित्सुकृतं पुण्यं सदाचारो विहितस्तनिखिलमहमनुमोदयामि । मार्ग० त्वन्मतमात्रानुसार्येव नत्वन्यत् ॥३॥
वि०-हे स्वामिन् ! यन्मया तथाविधशुभसामग्रीसंयोगेन किञ्चिदल्पमपि सुकृतं रत्नत्रितयगोचरं ज्ञानदर्शनचारित्रानुगतं कृतमुपार्जितं तत्सर्वमहमनुमन्ये सप्रमोदमनुमोदयामि, किं विशिष्टो
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296