Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सप्तदशः प्रकाशः]
२१५ - वि०-हे नाथ ! योगक्षेमकारिन् ! अहं त्वचरणौ शरणं यामि, किं कुर्वन् ?, स्वकृतं दुष्कृतं गर्हन् स्वयमात्मनानादौ संसारे मिथ्यात्वादिबन्धहेतुसान्निध्यात्कृतं बद्धनिधत्तादिरूपेणोपनिबद्धं यदुष्कृतं प्राणातिपाताद्यष्टादशपापस्थानरूपं तद् गर्हन् 'हा दुष्टमिदं कर्म मया कृतम्' इति सानुतापं निरन्तरमनुस्मरन् । तथा सुकृतं स्वकृतमेवाश्रवद्वारसंवरणलक्षणमनुमोदयन् सानन्दमन्तर्वि. भावयन् , त्वच्चरणौ-त्वत्क्रमौ शरणं यामि-प्रपद्ये । किं विशिष्टः ?, शरणोज्झितो भावशत्रुसंत्रासादशरणः ॥ १॥
दुष्कृतगर्हामेवाहमनोवाकायजे पापे, कृतानुमतिकारितैः । मिथ्या मे दुष्कृतं भूयादपुनःक्रिययान्वितम्॥२॥
हे भगवन् ! करवा, कराववा अने अनुमोदवावडे मनवचनकायाथी थयेला पापने विषे जे दुष्कृत लाग्युं होय, ते आपना प्रभाववडे फरी वार नहीं करवानी प्रतिज्ञापूर्वक मारुं ते दुष्कृत मिथ्या थाओ. (२)
अव० मनो०-हे वीतराग ! मनोवचनकायभवे पापे दुश्चिन्तितदुर्भाषितदुश्चेष्टितरूपे करण कारणानुमोदनैकगुणभूतैर्म-मम दुष्कृतं मिथ्याऽकृतमिव भूयाद्भवतु । कथंभूतं मिथ्यादुष्कृतम् ?, अन्वितं-सहितम् , कयाऽपुनः क्रिययाऽपुन:करणेन ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296