Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 243
________________ [ श्रीवीतरागस्तोत्रे यन्ते रक्तत्वात् , अतः परमतोऽधिकं वयं किम्ब्रूमः?, भगवत्पद. स्पृष्टभूमेनमस्कारादपरस्याधिकस्य भक्तिवचसोऽभावात् ॥८॥ वि०-तस्यै भुवे पृथिव्यै नमोऽस्तु, यस्यां तव पादनखांश. वस्तव क्रमनखमयूखाश्चिरं चूडामणीयन्ते-मौलिमणिमहिमानमुद्वहन्ति । अतः परमपि वयं किमन्यद् ब्रूमहे ? किमुक्तं भवतिकिल यदि त्वदध्यासनेन तीर्थप्रतिमा पृथिव्यपि नमस्या, ततः किमन्यत्त्वद्गुणेष्वनुपादेयमिति ॥ ८ ॥ एवं च जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहुः । जातोऽस्मि त्वद्गुणग्रामरामणीयकलम्पटः ॥९॥ हे नाथ ! आपना गुण समूहनी रमणीकतामां हुं वारंवार लंपट (तन्मय) थयो छु, तेथी मारो जन्म सफळ छे, हुं धन्य अने कृतकृत्य छु. (९) अव० जन्म-हे वीतराग ! अहं सफलावतारोऽस्मि, धन्यः पुण्यवानस्मि, कृतार्थोऽस्मि, यद्यमान्मुहुर्वारंवार तव गुणसमूहरूपे रामणीयके लम्पटस्तदेकव्यसनोऽस्मि ।।९।। इति पञ्चदशभक्तिस्तवप्रकाशस्यावचूर्णिः । वि०-एवं च सति स्वामिन् !, अहमेव जन्मवान् सफलावतारोऽस्मि । तथा धन्यः पुण्यवानप्यहमेवास्मि तथा कृतकृत्यो निर्वर्तितसमस्तशस्तकर्त्तव्योऽप्यहमेवास्मि । यत्कि?, यदहं मुहुरनुक्षणं Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296