Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 244
________________ षोडशः प्रकाशः] २०५ त्वद्गुणग्रामरामणीयके तव गुणसमूहमनोहरत्वे लम्पटो बद्धगृद्धिर्जातोऽस्मि । अयमाशयः-'इदमेवास्य समग्रसामग्रीसङ्गतस्य जन्मनः फलमेतदेव च तत्त्वतो धन्यत्वमियमेव च निश्चिता कृतकृत्यता, यद्-एकान्ताभिरामत्वद्गुणग्रामवर्णने ममैकतानं मनः समजनीति' । इति श्रीवीतरागस्तोत्रे पञ्चदशस्य भक्तिस्तवस्य पदयोजना ॥९॥ एवं स्तुतिकृद्भक्तिस्तवेन भगवतः स्वभक्तिमाविष्कृत्य साम्प्रत. मात्मगस्तिवेन क्षीणतार्ति विज्ञपयन्नाहत्वन्मतामृतपानोत्था इतः शमरसोर्मयः । पराणयन्ति मां नाथ !, परमानन्दसम्पदम् ॥१॥ हे नाथ ! एक तरफ आपना आगमरूपी अमृ. तना पानथी उत्पन्न थयेला उपशम रसना तरंगो मने मोक्षनी सम्पदाने बलात्कार प्राप्त करावे छे. (१) - अथ प्रभोः पुरो रावां करोति अव० तवन्मता०-हे नाथ ! तवागमपीयूषपानोद्भवा उपशमरसतरङ्गाः परमालादलक्ष्मी मां पराणयन्ति-प्रापयन्ति इतः-एकतः ॥१॥ वि० हे विहितान्तरारातिप्रमाथ ! नाथ ! इतोऽस्मिन्पक्षे त्वन्मतामृतपानोत्थास्त्वत्प्रवचनपीयूषाखादनसमुद्भवाः शमरसोमर्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296