Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२०३
पञ्चदशः प्रकाशः] नमोऽस्तु, तेषामयं प्रत्यक्षलक्ष्योऽञ्जलि:-करयोजनम् , ता. न्वयं सेवामहे, यैस्तव शासनामृतैरात्मा निरन्तरमसिच्यत सुस्थीकृतः ॥ ७॥
वि०-हे भगवन् ! आस्तां तावत्तुभ्यं त्वच्छासनाय च, यावदगण्यपुण्योपचितेभ्यस्तेभ्योऽपि नमो नमस्कारोऽस्तु। तदा तेषामक्षीणभागधेयानामयमस्माभिरञ्जलिः सज्जितः । तथा प्रशस्यचरितांस्तानेव वयमुपास्महे । यैः किं ?, यैर्दुष्कर्मदावपावकप्रदीप्रः खात्मा त्वच्छासनामृतरसैस्त्वत्प्रवचनपीयूषपूरैरन्वहं प्रतिवासरमसिच्यत । तस्यैव संसृतिसन्तापनिर्वापणप्रवणत्वादिति ॥ ७ ॥
यदि वा त्वत्प्रवचनामृतप्लुतमनसः स्फुटचेतनास्ते तावन्नमस्या एव, किन्तुभुवे तस्यै नमो यस्यां, तव पादनखांशवः । चिरं चूडामणीयन्ते, ब्रूमहे किमतः परम् ? ॥८॥
हे नाथ ! ते भूमिने पण नमस्कार थाओ, के ज्यां आपना चरणोना नखोना किरणो चिरंकाल सुधी चूडामणिनी जेम शोभाने पामे छे; आथी अधिक अमे शुं कहीए ? (८)
अव० भुवे०-हे वीतराग । तस्यै भूमये नमोऽस्तु, यस्यां तव चरणनखकिरणानि चिरं चूडामणीयन्ते-शिरोमणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296