Book Title: Vitrag Stotram
Author(s): Hemchandracharya, Chandraprabhsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२०६
[ श्रीवीतरागस्तोत्रे शमामृतवीचयो मां परमानन्दसम्पदं चिदानन्दश्रियं पराणयन्तिप्रापयन्ति । भवत्येव परमप्रशमामृतसुहितस्यात्मनः किञ्चिच्चिदानन्दानुरूपं सुखमिति ॥ १॥
तथा इतश्चानादिसंस्कारमूञ्छितो मूर्च्छयत्यलम् । रागोरगविषावेगो हताशः करवाणि किम् ? ॥२॥ ___ तथा बीजी तरफ अनादि काळना संस्कारथी उत्पन्न थयेलो रागरूपी उरग-सर्पना विषनो वेग मने अत्यंत मूर्छा पमाडे छे-मोहित करी दे छे, हणाइ गयेली आशावाळो एवो हुँ शुं करूं ? (२)
अव० इत०-हे वीतराग ! इतः अपरतश्चानादि० अनन्तकालभवभ्रमणवासनासञ्चितो रागभुजगगरलोद्गारोऽलमत्यर्थ मृच्छयति-सज्ज्ञानशून्यतां प्रापयति । अतः कारणादहं हताशः प्रतिहतमनोरथः, किं करवाणि ?, किं कुर्वे ? ॥२॥ युग्मम् ।।
वि०-हे भगवन् ! इतश्चास्मिन्पक्षे अनादिसंस्कारमूच्छितः प्रचुरतरभवोपलालनोपचितो रागोरगविषावेगो रागभुजङ्गमगरलोद्गारोऽलमत्यर्थं मां मूर्च्छयति मुकुलित सदसद्विचारं विधत्ते । एवं च सति किमहं हताशो विगलित प्रत्याशः करवाणि ?, किं प्रतिविधानं विदधे?, स्थाने च हताशत्वम् , यतः-यस्यामृतमापिबतोऽप्युरगविषावेगः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296