________________
१८९
चतुर्दश: प्रकाशः ] ___ एवं मनोऽक्षविजयानन्तरं किलाष्टाङ्गयोगप्रवृत्तिरित्यपि व्यवहृतिमात्रमेवेति दर्शयन्नाहयोगस्याष्टाङ्गता नूनं, प्रपञ्चः कथमन्यथा ? । आबालभावतोऽप्येष, तव सात्म्यमुपेयिवान् ॥३॥ __ हे योगरूपी समुद्रना पारने पामेला प्रभु ! लौकिक शास्त्रोमां यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान अने समाधि, आ आठ योगना अंगो कह्या छे. ते मात्र प्रपञ्च (विस्तार) होय तेम भासे छे, कारण के जो तेम न होय तो आपने बाल्यावस्थाथी ज आ योगो सहजपणाने केम पामे-स्वाभाविक रीते ज केम प्राप्त थाय ? अर्थात् आ योग प्राप्तिनो क्रम सामान्य योगिओनी अपेक्षाए छे. आप तो योगिओना पण नाथ छो, माटे आपना माटे आम बने तेमां कांई आश्चर्य नथी. (३)
अव० योग० हे वीतराग! योगस्याष्टाङ्गता यम १, नियम २, आसन ३, प्राणायाम ४, प्रत्याहार ५, धारणा ६, ध्यान ७, समाधि ८, लक्षणाऽन्यशास्त्रेषु निरूप्यमाणा। नूनमिवार्थे प्रपञ्च इव विस्तर इव प्रतिभासते, अन्यथा कथमेष योगस्तव जन्मावधि सात्म्यं सहजतामुपेयिवानागतः १,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org