________________
[ श्रीवीतरागस्तोत्रे सहासं प्रलपन्ति । एतदप्युचितं स्वीकृतसमस्तदुष्कृतानां नास्तिकानाम् । एते तु हताशास्तैरेव देवैर्देवास्तिकास्त्वादृशान्निनुवत इत्यहो मोह विलसितम्
परमतानि च प्रायः सर्वाण्यसदुत्प्रेक्षणपराण्यप्रामाणिकानि च केवलं धृष्टतयैव गलगजितं कुर्वन्तीत्याह । खपुष्पप्रायमुत्प्रेक्ष्य, किञ्चिन्मानं प्रकल्प्य च । संमान्ति देहे गेहे वा, न गेहेनर्दिनः परे ॥९॥
अनु०-आकाशना पुष्पना जेवी कोई वस्तुनी कल्पना करीने अने तेने सिद्ध करवा कोई प्रमाणने आगळ धरीने गेहेनर्दी-घरमां शूरवीर एवा परतीर्थिको पोताना देहमां के घरमां माता नथीअमारोज धर्म श्रेष्ठ छे एम मानी फोगट फुलाय छे (९)
अव०-खपु० हे वीतराग ! परे परवादिनः खपुष्पप्रायमाकाशकुसुमकल्पमुत्प्रेक्ष्य स्वचेतसि विचार्य " एक एव हि भूतात्मा भृते भृते व्यवस्थित" इत्यादि किश्चिन्मानं प्रमाण स्वचिन्तितसाधकं प्रकल्प्य प्रकाश्य च गेहेनर्दिनो गेहेशूराः सन्तो गेहे स्वदर्शने देहेऽपि मदोद्रेकेण न सम्मान्ति ॥ ९ ॥
वि०-हे जगदीश ! परे त्वदाज्ञावज्ञानपराः किञ्चित् प्रत्यक्षानुमानहेतुदृष्टान्तानामगोचरमत एव खपुष्पप्रायमाकाशकुशेशय
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org