Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text ________________ 128 विमलप्रभायां [ अभिषेकपीठमित्यादिना। इह सामान्येन बालानां देशभ्रमणार्थं जालन्धरादिना पोठादिकमुक्तम् / तदेव सर्वत्र व्यापकं न भवति / षट्त्रिंशत्कुलानि पुनरेकनगर्यामपि तिष्ठन्ति योगिनीनाम् / येनात्र परमादिबुद्धे सर्वपृथ्वीव्यापकत्वाद् भोट्टादिचोनादिविषयेष्वपि पीठादीनि सन्ति, तान्येव लघुतन्त्रान्तरेण देशितानि सर्वनगर्यां पीठादीन्युक्तानि / पीठं तारादिवेश्म चतुर्विधम् / तथा शब्दवज्राद्यं वेश्म क्षेत्रं षड्विधम् / चर्चिकाचं वेश्म छन्दोहमष्टविधम् / मेलापकं जम्भिकाचं वेश्म दशविधम् / श्वानास्याचं वेश्म श्मशानाद्यमष्टविधम् / परमभुविगतं मूलपीठं सुगुह्यं मातुर्वेश्म द्विधा, तत्प्रकटितमवनौ 'चान्त्यजं 'हन्त्यजं वै डोम्बीचण्डालीगृहमिति। एवं शूद्रादिकं गृहं पीठादि संज्ञया योगिना वेदितव्यमिति सर्वत्र नियमः // 165 // इदानी मध्यात्मपीठादिसंज्ञोच्यते पीठं स्त्रीगुह्यपद्मं प्रभवति समये वज्रमेवोपपीठं . क्षेत्र छन्दोहमेलापकचितिभुवनं तद्वदेवं समस्तम् / पीठं वामाङ्गपूर्व ह्यपरमपि तथा दक्षिणं चोपपीठं एवं क्षेत्रादि सर्वं करचरणगतं चाङ्गुलीकान्तसोम्नः // 166 // पीठमित्यादिना। इह समयमेलापके पीठं सर्वत्र स्त्रोपगं भवति / उपपीठशब्देन पुरुषवलं भवति / एवं स्त्रीणां षडायतनं क्षेत्रं पुरुषाणामुपक्षेत्रम् / तथा स्त्रीणां समानवाय्वष्टकं छन्दोहं पुरुषाणामुपछन्दोहम् / एवं स्त्रीणां जिह्वा लम्बनं करद्वयं पादद्वयं पायु''सव्येतरनाडीद्वयं मूत्रशुक्रनाडीद्वयमेतत् कर्मेन्द्रियदशकं मेलापकं पुरुषाणामुपमेलापकम् / एवं घ्राणद्वये मेढ़े मलनिर्गमं श्रोत्रद्वये चक्षुये मुखे गुदे च, एवं श्मशानाष्टकं स्त्रीणां पुरुषाणामुपश्मशानमिति समस्तम् / तथोभयशरीरे प्रत्येक पीठं बामाङ्गं पूर्वम्। उपपीठं पश्चिम दक्षिणाङ्गम् / एवं द्विधा पीठम् / तथा वामेन्द्रियसमहं क्षेत्रम। दक्षिणेन्द्रियसमूहमपक्षेत्रम् / एवं कूर्मकृकरदेवदत्तधनञ्जयचतुष्कं छन्दो[238b]हम् / समानोदानव्याननागसमूह T 408 1. भो. Gan Gis Na hDir Sa Sgi Thams Cad Du Khyab Par Dam Pa Dan Pohi rGyud Du gSuis Pahi Phyir Ro. ( येनात्र सर्वपृथ्वीव्यापकपरमाद्यतन्त्र उक्तत्वात् ) / 2. भो. Ma bsTan To ( न्तरे न देशितानि)। 3. ग. च. भो. 'सर्वदेशेषु' इत्यधिकम् / 4. क. ख. ग. छ. एवं / 5. भो. mThar sKyes Ma Dan mThar skyes Ma ( अन्त्यजं चान्त्यजं ) / 6. ग. च. नास्ति / 7. ग. संज्ञं / 8. ग. च. भो. ०मध्यात्मनि / 9. छ. 'स्त्री' नास्ति / 10. ग. च. लम्बकं / 11. क. ख. ग. च. छ. सव्येतरं / 12. भो. 'मेढ़े'. नास्ति / 13. च. विषयं / 14. ग. च. भो. प्रत्येके /
Loading... Page Navigation 1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280