Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan

Previous | Next

Page 228
________________ 201 पटले, 102-106 श्लो.] प्राणदेवतोत्पादमहोद्देशः पाण्डरा-मामकी-लोचनेति / धातुभिरिति / ज्ञानाकाशवायुतेज-उदकपृथ्वीधातुभिनिरुद्धैरन्ये धातवो विशुद्धा भवन्तीति। विषयविषयिभिरिति / रूपादिषड्विषयैश्चक्षुरादि[ 281b ]भिविषयिभिविशुद्धैरन्ये ते रूपादयोऽन्ये ते चक्षुरादयो विशुद्धा रूपवज्रादिभिः सार्धं क्षितिगर्भादयो बोधिसत्त्वाः 'समुद्राः शुद्धाः। पञ्चक्रोधा बलैरिति श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलम् / अश्रद्धा-अवीर्य-अस्मृतिअसमाधि-अप्रज्ञानामावरणक्षयेण श्रद्धादीनि बलानि भवन्ति, तैर्बलैविशुद्धाः / उष्णोषविघ्नान्तक-'प्रज्ञान्तक-पद्मान्तक-यमान्तक-क्रोधराजानः शुद्धा इति / खलु पुनरपराः सुम्भराज-नीलदण्ड-टक्कि-अचल-महाबलाः। पञ्चकर्मेन्द्रियैर्भगवाक्पाणिपादपायुभिः कर्मेन्द्रियक्रियाभिः। रौद्राक्ष्यादिभिः सार्धं परिशुद्धा इति // 104 // चामुण्डाद्यष्टयामैः कमलदलगताः सूर्यलग्नघंटीभिदैत्याद्याः सूर्यमासैः कमलदलगता नाडिकाश्वाससंख्यैः / नागाश्चण्डाश्च गुह्ये द्विगुणनृपतिभिर्नाडिकाभिविशुद्धा एवं ,चेच्छादयस्ताः प्रकृतिगुणवशात् कायकृत्यविशुद्धाः // 105 // चामुण्डाया अष्टयामैः कमलदलगताः सूर्यलग्नैर्घटीभिः षष्टिभिर्भीमादयश्चतस्रः शून्यपत्रविशुद्धया निर्माणचक्रावरणक्षयेणान्यास्ताश्चचिकादयो भीमादयश्चेति शुद्धाः। 15 दैत्याद्या इति / नैऋत्यवाय्वग्निषण्मुखसमुद्रगणेन्द्रशकब्रह्मरुद्रयक्षविष्णुयमा इति द्वादश चैत्रवैशाखज्येष्ठाषाढश्रावणभाद्राश्विनकार्तिकमार्गशिरपौषमाघफाल्गुन नामावरणक्षयेण शुद्धाः। तेषां कमलदलगताः षष्ट्युत्तरत्रिशतं लास्यादियुक्तं नाडिकाश्वाससंख्यैदिनैः षष्ट्युत्तरत्रिशतदिनावरणक्षयेण शुद्धाः। अन्ये ते देवा अन्यास्ताः पत्रदेव्य इति शुद्धाः। नागाश्चण्डाश्च गुह्ये द्विगुणनृपतिभिर्नाडिकाभिविशुद्धाः प्रज्ञोपायभेदेन ____ 20 द्विगुणत्वम् / एवं चेच्छादय इति / इह-इच्छा षट्त्रिंशत्, प्रतीच्छा षट्त्रिंशत् पूर्वोक्ताः प्रकृतिगुणवशात् कायकृत्यविशुद्धाः। कायकृत्यावरणक्षयेण [ 282a ] इत्यन्यास्ता इच्छादयः शुद्धाः // 105 // 25 केशेः सिद्धाः समस्ताश्चितिभुवनगतं लोमभिर्भूतवृन्दं तत्त्वैरस्त्राणि भर्तुः प्रकृतिगुणवशाद् धातुभिर्बाह्यमुद्राः / वज्ररध्यात्ममुद्राः पविधरहृदये संस्थिताश्चन्द्रमूनि श्रीवज्री विश्वमाता त्रिविधभवगता चाक्षरज्ञानयोगात् // 10 // १.क. सभार्या, ग. सविद्या / 2. ग. 'प्रज्ञान्तकपद्मान्तक' नास्ति / 3. ग. च. भाद्रपदा / 4. ग. च. मासा / 5. भो. Ces Pa ( इति ) इत्यधिकम् / 26

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280