Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
सूत्रधारः
―
प्रथमोऽङ्कः ।
३
शृंगारवीरसारस्य गंभीरचरिताद्भुतम् । महाकविसमाबद्धं रूपकं रूप्यतामिति ॥ ४ ॥ मारिषः -- दुर्लभं खल्वीदृशं पारिषदश्रवणलोचनासेचनकं रूपकमिति । सूत्रधारः - ( स्मरणमभिनीय ) आः स्मृतम् । अस्ति किल सरस्वतीस्वयंवरवल्लभेन भट्टारगोविंदस्वामिसूनुना हस्तिमल्लनाम्ना महाकवितल्लजेन विरचितं विक्रांतकौरवं नाम रूपकमिति ।
मारिषः - अपि तादृशो हस्तिमल्लः ।
सूत्रधारः
सरस्वत्या देव्या श्रुतियुगवतंसत्वमयते सुधासधीचीनां त्रिजगति यदीया सुफणितिः । कवींद्राणां चेतःकुवलयसमुल्लासनविधौ शरज्ज्योत्स्नालीलां कलयति मनोहारिरचना ॥ ५ ॥
किंच 1
कवींद्रोऽयं वाचा विजितनवमोचाफलरसः सभासारज्ञढ्या वयमपि तथा नाट्चचतुराः । कथाप्येषा लोकोत्तरनवचमत्कारमधुरा तदेतत्सर्वं नैः प्रकटतरभाग्येन घटितम् ॥ ६ ॥
मारिषः - वसंतसमयोप्ययं भविस्योपकुरुते प्रचुरविकसितकुसुमशरमयः । सूत्रधारः - युक्तमेतत् । अहो रमणीयता कोमलकिसलयकुलविक - सितवसंतस्य ।
-
१ प्रतिपाद्यतां । २ परिषदि विद्यमान । ३ अतृप्तिकरं । ४ कर्णभूषणत्वं । ५ सदृशा । ६ हस्तिमलसंबंधिनी शोभनावसरणिः । ७ उत्पादयति । ८ कदलीफल । ९ शास्त्रज्ञपरिपुर्णा । १० अस्माकम् । ११ संबंधितं । १२ विदुषः भवतः सहायते ।
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 182