Book Title: Vijapur Bruhat Vrutant
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
હોવાને લીધે સ્પષ્ટ-પૂર્ણ હકીકતને બેધ થવામાં અન્તરાય થયો છે. ઐતિહાસિક વિષય જીજ્ઞાસુ સાક્ષને આ સંબંધીની હકીકત જણાવવા માટે સંઘપુરના જૂના દેરાસરના બન્ને પાટીયાના શિલાલેખને અત્રે ઉતારવામાં આવે છે અને પશ્ચાત તેમાંથી વિજાપુર સંબંધી હકીક્તના ઉપયોગી લેકેનો ગુજરાતીમાં તરજુમે માગે છે.
महता वतार्लो राजस्य लीलां ललितां दधाति ॥ ६६ ॥ निः शेष सूनुनिवहस्थ शिरोवतंसो यस्यास्ति विरधवलो ससुधाधिनाथः । यस्मिन् जगत्रितयविस्मयनीयवृत्ते शौर्येण साधुविनयः समुपैति मंत्री ॥६७।। यस्याये प्रतिपक्षवीरपटली दोर्दैडसंप्रेरितखत्खड्गमुखा सजक्षततते रूढाकिणाली शुभा । कस्तुरीतिलकाकृतिः सुरभयंत्यत्युन्नतं विस्तृतं वृत्ते कीर्तिलतावलिप्रसविनं शौडीर्यकल्पद्रुमं ॥ ६८ ॥ वाग् यस्य सूनृततमामृतसारणीव सामंतमंत्रीजनताहृदयामरन् । संसिंचति विविधकामफलप्रसूत्या बाढं चिराय रचयत्युदयधिकामान् ॥ ६६ ॥ तारुज्ये परिणतशेमुखीकमौलिः पुष्पेशोर्निशितशरेषु दत्तकौंढ्यः । सद्धर्मप्रणयिषु पक्षपातशाली यः पृथ्वीमवति तपःसुतायमानः ॥ ७० ॥ यस्य वीसलदेवाचा जगद्विजयिनोंऽगजाः। चित्रमिंदिरया योगं नयंति पुरुषोत्तमान् ॥ ७१.॥ तादृक् पितामहपितृप्रभवेषु. येषु स्फारस्फुरत् मुस्तविकमवैभवेषुः । हव्यात्कणेष्विव हिरण्यविभास्वरेषु स्वोऽपि ना क्रमधियं तनुतेऽरिवर्गः ।। ७२ ॥ सूर्याचंद्रमसाविव स्वमहसा निर्धूतदिक्तामसौ लेखाचार्यकवी इव प्रतिभया ज्ञातत्रिलोकीतलौ । वाणीश्रीतनयाविवार्थपरमौ श्रीवस्तुपालोऽनुजस्तेजःपाल इमौ च यस्य सचिवौ राज्यं विधत्तो महत् ।। ७३ ।। श्रीमीमदेवे नृपतौ कुतोऽपि साम्राज्य संभारधुरापरारि । श्रीकोलकेलिलवणप्रसादो विश्वंभराभारमयं बिभर्ति ॥७४॥ क्षोणीभृत् स्वयमुत्कटैः स्वकटकैः संवर्मितः सर्वतो दो....हामरचंड चौरचरटे....पत्रस्नुराटाव्यत । यस्मिन् राजनि तेषु वर्त्मसु वधूरे काकिनी कांन्धनोलेः कंदुककेलिकौतुकवती स्वैरं परिभ्राम्यति ॥७॥ यस्यपाशालक्षतिप्रसृतमहिमया पद्मयाऽस्तादशाशा पातुं भक्तामलजा (?)
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 345