________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
હોવાને લીધે સ્પષ્ટ-પૂર્ણ હકીકતને બેધ થવામાં અન્તરાય થયો છે. ઐતિહાસિક વિષય જીજ્ઞાસુ સાક્ષને આ સંબંધીની હકીકત જણાવવા માટે સંઘપુરના જૂના દેરાસરના બન્ને પાટીયાના શિલાલેખને અત્રે ઉતારવામાં આવે છે અને પશ્ચાત તેમાંથી વિજાપુર સંબંધી હકીક્તના ઉપયોગી લેકેનો ગુજરાતીમાં તરજુમે માગે છે.
महता वतार्लो राजस्य लीलां ललितां दधाति ॥ ६६ ॥ निः शेष सूनुनिवहस्थ शिरोवतंसो यस्यास्ति विरधवलो ससुधाधिनाथः । यस्मिन् जगत्रितयविस्मयनीयवृत्ते शौर्येण साधुविनयः समुपैति मंत्री ॥६७।। यस्याये प्रतिपक्षवीरपटली दोर्दैडसंप्रेरितखत्खड्गमुखा सजक्षततते रूढाकिणाली शुभा । कस्तुरीतिलकाकृतिः सुरभयंत्यत्युन्नतं विस्तृतं वृत्ते कीर्तिलतावलिप्रसविनं शौडीर्यकल्पद्रुमं ॥ ६८ ॥ वाग् यस्य सूनृततमामृतसारणीव सामंतमंत्रीजनताहृदयामरन् । संसिंचति विविधकामफलप्रसूत्या बाढं चिराय रचयत्युदयधिकामान् ॥ ६६ ॥ तारुज्ये परिणतशेमुखीकमौलिः पुष्पेशोर्निशितशरेषु दत्तकौंढ्यः । सद्धर्मप्रणयिषु पक्षपातशाली यः पृथ्वीमवति तपःसुतायमानः ॥ ७० ॥ यस्य वीसलदेवाचा जगद्विजयिनोंऽगजाः। चित्रमिंदिरया योगं नयंति पुरुषोत्तमान् ॥ ७१.॥ तादृक् पितामहपितृप्रभवेषु. येषु स्फारस्फुरत् मुस्तविकमवैभवेषुः । हव्यात्कणेष्विव हिरण्यविभास्वरेषु स्वोऽपि ना क्रमधियं तनुतेऽरिवर्गः ।। ७२ ॥ सूर्याचंद्रमसाविव स्वमहसा निर्धूतदिक्तामसौ लेखाचार्यकवी इव प्रतिभया ज्ञातत्रिलोकीतलौ । वाणीश्रीतनयाविवार्थपरमौ श्रीवस्तुपालोऽनुजस्तेजःपाल इमौ च यस्य सचिवौ राज्यं विधत्तो महत् ।। ७३ ।। श्रीमीमदेवे नृपतौ कुतोऽपि साम्राज्य संभारधुरापरारि । श्रीकोलकेलिलवणप्रसादो विश्वंभराभारमयं बिभर्ति ॥७४॥ क्षोणीभृत् स्वयमुत्कटैः स्वकटकैः संवर्मितः सर्वतो दो....हामरचंड चौरचरटे....पत्रस्नुराटाव्यत । यस्मिन् राजनि तेषु वर्त्मसु वधूरे काकिनी कांन्धनोलेः कंदुककेलिकौतुकवती स्वैरं परिभ्राम्यति ॥७॥ यस्यपाशालक्षतिप्रसृतमहिमया पद्मयाऽस्तादशाशा पातुं भक्तामलजा (?)
For Private And Personal Use Only