________________
Shri Mahavir Jain Aradhana Kendra
....
Į
.....मटतितरां दूरतः कीर्तिकांता । सोऽयं शेषावसारः क्षित्तिवृत्तिविघये सत्प्रतापैकमित्रः पुत्रस्तस्यापरोपि प्रमदयति कुलं वीरमः पत्रमौलिः ॥ ७६ ॥ यद्वन्मत्त मतंगजा मृगपतेर्य दि
हरणाथ.... इत्रसन्मानसाः । संख्ये तद्वदसंख्यतामपि गताः प्रोद्दामशौर्योद्धता यस्माद्विस्मयनीयविक्रमभूतो न ....स्वश्यं द्विषः ॥ ७७ ॥
आशापल्लीं विमलविपुलां खेटकांतारदेश
www.kobatirth.org
ग्रा
यत्रा
....
संपद परिलसत्कंदरां मंदिराभां । मदभरसमारूढपंचास्यकल्पे गर्जत्यूर्जत्यरिनृपमृगाः प्राणपाता वसंति ॥ ७८ ॥
X
X
x
तख्तमोलिं द्युजयिविभवां तस्य चालंकरिष्णो
रास्ते वीजापुरमुरु पुरं सप्त (?) दिक्षु प्रकाश | यस्मिन् दिव्ये दिवसितशिर (?) मुल्लसंत्यः पताकाः स्वर्गगोद्यल्ललितलहरीविभ्रमं प्रोद्वहन्ति ॥ ७९ ॥ यच्छ्रीवीजलदेवस्य जनकस्य यशोऽर्थिना ।
चक्रे बाहदेवेन परमार कुलेंदुना ॥ ८० ॥ यशोधवलितावनीतलतया यथा ........
.....यशोधवलमभिगंधदवति स्वीकारिकः । नयप्रियशिरोमणिर्मतिमदुत्तमो यो बुधान्
Acharya Shri Kailassagarsuri Gyanmandir
x
. महोद्धवमयानयं वितनुते ....... ॥ ८१ ॥
तत्कुलस्वाम्यनुमंत्री यस्य व्यापारभारमुद्वहति । शिष्टेषु पक्षपाती दुष्टेष्वपि तादृशचित्रं ॥ ८२ ॥ यस्मिन् - . भाधिवासमधुरा तुंगा निकेतावली साढ्यो हंत जनश्च दानविधिनोपात्तस्वलक्ष्मीफलः । पात्रापात्र विवेचनात् तदनघं पात्रेषु वैशिष्ट्यवत्
......
पात्रायागमशास्त्रसंनिगदितैरिद्धा (?) निपुण्याग्रणीः ॥८३॥
For Private And Personal Use Only