Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 17
________________ Jain Education |ऽनिमिषौकोऽनिमेषताम् ॥ २१ ॥ गर्भेऽमुष्याः पुलिन्द्रोऽसौ गुहायामिव केशरी । सिंहखशेन विख्यातो, गुणव्यू| होऽवतीर्णवान् ॥ २२॥ जातस्य तस्य पुत्रस्य, पिता जन्मोत्सवं मुदा । खप्नतुल्यं तदा नाम, राजसिंह इति व्यधात् ॥ २३ ॥ अक्लेशेन कलास्तेन, गृहीता गुरुसन्निधौ । द्वासप्ततिरतिप्रौढप्रज्ञाप्रागल्भ्यशालिना ॥ २४ ॥ मतिमान् सुमतिर्नाम मतिसारस्य मन्त्रिणः । सुतस्तस्य सुहृज्जज्ञे, कलाकौशलपेशलः ॥ २५ ॥ कुमारः प्राप तारुण्यं, लाव|ण्यकमलालयम् । ललनालोचनालीनां यत्सदाम्भोजखण्डवत् ॥ २६ ॥ प्रेक्षमाणाः स्त्रियो मार्गम्, तद्दर्शनसमुत्सुकाः । नेत्रैः कुर्वन्ति नीलाजकल्पैर्दत्तोपहारकम् ॥ २७ ॥ तद्दर्शनसतृष्णानां तरुणीनां विनिर्गतैः । गवाक्षेषु मुखैर्व्योम, लक्ष्यते शशिलक्षयुक् ॥ २८ ॥ नार्यः स्तुवन्ति गायन्ति तं पश्यन्ति तथाप्यसौ । मनागपि मनस्तासु, मुनीन्द्र इव न व्यधात् ॥ २९ ॥ कदाचिद्राजसिंहोऽथ, समित्रो निर्गतो वहिः । वाहयित्वा बहून् वाहान्, विशश्राम तरोस्तले ॥ ३० ॥ दृष्ट्वा च पथिकं कञ्चित्कुमारस्तमभाषत । कुतस्त्वमागा गन्तासि, क्वापश्यः किञ्चिदद्भुतम् ॥ ३१ ॥ पथिकोऽपि तमानम्योपविश्य पुरतोऽवदत् । विकिरन्निव हारौघं प्रसरदशनांशुभिः ॥ ३२ ॥ शृणु कुमार सुकोविदराजितम्, जितहृषीकमुनित्रजपावितम् । वितरदद्भुतदानसुमानवम्, नववयस्तरुणीगणसुन्दरम् ॥३३॥ हरभरापगमाश्रितसंमदम्, मदजलक्षरणोत्तमवारणम् । रणशताजितसद्भरक्षितम्, क्षितिरुजादिविवर्जितपूर्जनम् ॥ ३४ ॥ जनकृताऽर्हतसद्म महामहम्, महदिवास्ति हि पद्मपुरं पुरम् । पुरवराच ततोऽहमिहागमम्, गमनमिच्छुरथो शृणु यत्र तत् For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 204