________________
स पूज्यशास्त्रः सुविनीतसंशयः,
मनोरुचिस्तिष्ठत्ति कर्मसंपदा । तपः समाचारी समाधिसंवृतः,
महाद्युतिः पञ्च व्रतानि पालयित्वा ।।४७।। स देवगंधव्वमणुस्सपूइए,
चइत्तु देहं मलपंकपूइयं । सिद्धे वा हवइ सासए,
देवे वा अप्परए महिड्डिए त्ति बेमि ।।४८।। स देवगन्धर्वमनुष्यपूजितः,
___ त्यक्त्वा देहं मलपङ्कपूतिकम् । सिद्धो वा भवति शाश्वतः,
देवो वा अल्परजा महर्द्धिक इति ब्रवीमि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org