Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
एयाइं तीसे वयणाई सुच्चा,
. पत्तीइ भद्दाइ सुभासिआइं । इसिस्स वेआवडिअट्ठयाए,
जक्खा कुमारे विनिवारयति ।।२४।। एतानि तस्याः वचनानि श्रुत्वा, पत्न्या भद्रायाः सुभाषितानि । ऋषेर्वेयावृत्यार्थं, यक्षा कुमारन् विनिवारयन्ति ।।२४।। ते घोररुवा ठिअ अंतलिक्खे,
. असुरा तहिं तं जणं तालयंति । ते भिन्नदेहे रुहिरं वमंते,
पासित्तु भद्दा इणमाहु भुज्जो ||२५।। ते धोररूपा स्थिता अन्तरिक्षे, असुरास्तत्र तं जनं ताडयन्ति तान् भिन्नदेहान् रुधिरं वमतो, दृष्ट्वा भद्रेदमाहुर्भूयः ||२५।। गिरिं नहेहिं खणह, अयं दंतेहि खायह । जायते पाएहिं हणह, जे भिक्खुं अवमन्नह ||२६।। गिरि नखैः खनथ, अयो दन्तैः खादथ । जाततेजसं पादैः हथ, ये भिक्षुमवमन्यध्वे ।।२६ ।।
११०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/39d4ed43b7bfc997b2eb41aa6a93ab1cd9e2412d9b90f3914e32f151b26162cd.jpg)
Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144