Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 119
________________ एयाइं तीसे वयणाई सुच्चा, . पत्तीइ भद्दाइ सुभासिआइं । इसिस्स वेआवडिअट्ठयाए, जक्खा कुमारे विनिवारयति ।।२४।। एतानि तस्याः वचनानि श्रुत्वा, पत्न्या भद्रायाः सुभाषितानि । ऋषेर्वेयावृत्यार्थं, यक्षा कुमारन् विनिवारयन्ति ।।२४।। ते घोररुवा ठिअ अंतलिक्खे, . असुरा तहिं तं जणं तालयंति । ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुज्जो ||२५।। ते धोररूपा स्थिता अन्तरिक्षे, असुरास्तत्र तं जनं ताडयन्ति तान् भिन्नदेहान् रुधिरं वमतो, दृष्ट्वा भद्रेदमाहुर्भूयः ||२५।। गिरिं नहेहिं खणह, अयं दंतेहि खायह । जायते पाएहिं हणह, जे भिक्खुं अवमन्नह ||२६।। गिरि नखैः खनथ, अयो दन्तैः खादथ । जाततेजसं पादैः हथ, ये भिक्षुमवमन्यध्वे ।।२६ ।। ११० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144