________________
जहेह सीहोव मिअं गहाय,
मच्चु नरं नेह हु अंतकाले । न तस्स माया व पिआ व भाया,
कालंमि तम्मि सहरा भवंति।।२२।।
यथेह सिंहो वा मृगं गृहीत्वा,
मृत्यु नरं नयति हु अन्तकाले । न तस्य माता वा पिता वा भ्राता,
काले तस्मिन्नंशधरा भवन्ति ।।२२।। न तस्स दुक्खं विभयंति नाइओ,
न मित्तवग्गा न सुआ न बंधवा | इक्को सयं पच्चणुहोइ दुक्खं,
कत्तारमेवं अणुजाई कम्मं ||२३ ।। न तस्य दुःख विभजन्ते ज्ञातयो;
न मित्रवर्गाः न सुताः न बान्धवाः | एकः स्वयं प्रत्यनु भवति दुःखं,
कर्तारमेवं अनुयाति कर्म ।।२३।।
१२७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org