Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 135
________________ तस्यां च जातौ तु पापिकायां, उषितावावां श्वपाकनिदेशनेषु । सर्वस्य लोकस्य जुगुप्सनीयौ, अस्मिन् तु कर्माणि पुराकृतानि ।।१९।। सो दाणिं सि राय महाणुभागो, महिड्ढिओ पुण्णफलोववेओ । चइत्तु भोगाइं असासयाई, आयाणहेऊ अभिनिक्खमाहि ||२०|| स इदानीं राजा महानुभागो, महर्द्धिकः पुण्यफलोपपेतः । त्यक्त्वा भोगोनशाश्वतान्, आदानहेतोरभिनिष्क्राम ।।२०।। इह जीवीए राय ! असासयंमि, धणिअं तु पुण्णाइ अकुव्वमाणो | से सोअइ मच्चुमुहोवणीए, धम्म अकाऊण परम्मि लोए ।।२१।। इह जीविते राजन्नशाश्वते, अतिशयेन तु पुण्यानि अकुर्वाणः । स शोचति मृत्युमुखोपनीतः, धर्ममकृत्वा परस्मिंश्च लोके ।।२१।। १२६ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144