Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
तस्यां च जातौ तु पापिकायां, उषितावावां श्वपाकनिदेशनेषु । सर्वस्य लोकस्य जुगुप्सनीयौ, अस्मिन् तु कर्माणि पुराकृतानि ।।१९।। सो दाणिं सि राय महाणुभागो,
महिड्ढिओ पुण्णफलोववेओ । चइत्तु भोगाइं असासयाई,
आयाणहेऊ अभिनिक्खमाहि ||२०|| स इदानीं राजा महानुभागो, महर्द्धिकः पुण्यफलोपपेतः । त्यक्त्वा भोगोनशाश्वतान्, आदानहेतोरभिनिष्क्राम ।।२०।। इह जीवीए राय ! असासयंमि,
धणिअं तु पुण्णाइ अकुव्वमाणो | से सोअइ मच्चुमुहोवणीए,
धम्म अकाऊण परम्मि लोए ।।२१।। इह जीविते राजन्नशाश्वते,
अतिशयेन तु पुण्यानि अकुर्वाणः । स शोचति मृत्युमुखोपनीतः,
धर्ममकृत्वा परस्मिंश्च लोके ।।२१।।
१२६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e702ea9a086876bdc005937a24a5ad1dfd20a22f14cabb685d9bdcfe01ae6fe1.jpg)
Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144