Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
उपनीयते जीवितमप्रादं, वर्णं जरा हरति नरस्य राजन् । पाञ्चालराजा ! वचनं श्रृणु, मा कार्षीः कर्माणि महालयानि ।।२६।। . अहंपि जाणामि जहेह साहू,
__जं मे तुमं साहसि वक्कमेअं । भोगा इमे संगकरा हवंति,
जे दुच्चया अज्जो ! अम्हारिसेहि ||२७।। अहमपि जानामि यथेह साधो !
यन्मे त्वं साधयसि वचः एतत् । भोगा इमे सङ्गकरा भवन्ति,
ये दुस्त्यजा आर्य ! अस्मादृशैः ।।२७ ।। हस्तिणपुरंमि चित्ता, दुठूणं नरवई महिड्ढिअ | कामभोगेसु गिद्धेणं, निआणमसुहं कडं ||२८|| तस्स मे अप्पडिकंतस्स, इमं एआरिसं फलं | जाणमाणेवि जं धम्म, कामभोगेसु मुच्छिओ ||२९।।
|| युग्मम् ।। हस्तिनापुरे चित्र ! दृष्ट्वा नरपतिं महर्द्धिकम् । कामभोगेषु गृद्धेन, निदानमशुभं कृतम् ।।२८।।
१२९
जाणम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8adc43740ad33bd80a7bd3ddf7c8781ab22789930f50758e0c04845b09338a4c.jpg)
Page Navigation
1 ... 136 137 138 139 140 141 142 143 144