Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 137
________________ चिच्चा दुपयं च चउप्पयं च, खित्तं गिहं धणं धन्नं च सव्वं । सकम्मप्पबीओ अवसो पयाइ, परं भवं सुन्दरं पावगं वा ।।२४।। त्यक्त्वा द्विपदं च चतुष्पदं च, क्षेत्रं गृहं धनं धान्यं च सर्वम् । स्वकर्मात्मद्वितीयः अवशो प्रयाक्ति, परं भवं सुन्दरं पापकं वा ।।२४।। तं इक्कगं तुच्छ शरीरगं से, __. चिईगयं दहिअ उ पावगेणं । भज्जा य पुत्तोवि अ नायओ वा, दायारमन्नं अणुसंकमंति ||२५।। तदेककं तुच्छशरीरकं तस्य, चितिगतं दग्ध्वा तु पावकेन । भार्या च पुत्रोऽपि च ज्ञातयश्च, दातारमन्यमनुसंक्रामति ।।२५।। उवनिज्जइ जीविअमप्पमायं, वण्णं जरा हरइ नरस्स रायं । पंचालराया वयणं सुणाहि, मा कासि कम्माइं महालयाई ||२६।। १२८ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144