Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
चिच्चा दुपयं च चउप्पयं च,
खित्तं गिहं धणं धन्नं च सव्वं । सकम्मप्पबीओ अवसो पयाइ,
परं भवं सुन्दरं पावगं वा ।।२४।। त्यक्त्वा द्विपदं च चतुष्पदं च, क्षेत्रं गृहं धनं धान्यं च सर्वम् । स्वकर्मात्मद्वितीयः अवशो प्रयाक्ति, परं भवं सुन्दरं पापकं वा ।।२४।। तं इक्कगं तुच्छ शरीरगं से,
__. चिईगयं दहिअ उ पावगेणं । भज्जा य पुत्तोवि अ नायओ वा,
दायारमन्नं अणुसंकमंति ||२५।। तदेककं तुच्छशरीरकं तस्य, चितिगतं दग्ध्वा तु पावकेन । भार्या च पुत्रोऽपि च ज्ञातयश्च, दातारमन्यमनुसंक्रामति ।।२५।। उवनिज्जइ जीविअमप्पमायं,
वण्णं जरा हरइ नरस्स रायं । पंचालराया वयणं सुणाहि,
मा कासि कम्माइं महालयाई ||२६।।
१२८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3630f30793930d2fdfcd604061f84fc57c07211d020f870bee7b2aa45437ac1d.jpg)
Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144