Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 140
________________ यदि त्वमसि भोगांस्त्यक्तुमशक्तः आर्याणि कर्माणि कुरू राजन् । धर्मे स्थितः सर्वप्रजानुकम्पी, ततः भविष्यसि देव इतो वैक्रियी ।।३२।। न तुज्झ भोगे चइऊण बुद्धी, गिद्धोसि आरंभपरिग्गहेसु । मोहं कओ इत्तिओ विप्पलावो, गच्छामि रायं आमंतिओसि ।।३३।। न तव भोगान् त्यक्तुं बुद्धिः गृद्धोऽसि आरम्भपरिग्रहेषु । मोघं कृत एतावान् विप्रलापो, गच्छामि राजन् ! आमंत्रितोऽसि |३३।। पंचालरायावि अ बंभदत्तो साहुस्स तस्स वयणं अकाउं । अणुत्तरे भुंजिय कामभोगे, अणुत्तरे सो नरए पविट्ठो ||३४ ।। पाञ्चालराजोऽपि च ब्रह्मदत्तः, साधोस्तस्य वचनमकृत्वा । अनुत्तरान् भुक्त्वा कामभोगान्, अनुत्तरे स नरके प्रविष्टः ।।३४।। चित्तो वि कामेहिं विरत्तकामो, उदत्तचारित्ततवो महेसी । अमुत्तरं संजमं पालइत्ता अणुत्तरं सिद्धिगई गय तिबेमि ||३५।। चित्राऽपि कामेभ्यो विरक्तकामो, . __उदात्तचारित्रतपा महर्षिः । अनुत्तरं संयम पालयित्वा, अनुत्तरां सिद्धिं गतिं गतः इति ब्रवीमि ||३५।। १३१ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144