Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 123
________________ अच्चेमु ते महाभाग !, न ते किंचि न अच्चिमो। भुंजाहि सालिमं कूर, नाणावंजणसुंजअं ||३४।। अर्चयामः त्वां महाभाग ! न तव किञ्चिन्न अर्चयामः | मुक्ष्व शालियमं कूरं, नानाव्यञ्जनसंयुतम् ।।३४।। इमं च मे अस्थि पभूअमन्नं, तं भूजसु अम्हमणुग्गहट्ठा | बाढंत पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ! ||३५।। इदं च ममाऽस्ति प्रभूतमन्नं, तत् भुव अस्माकमनुग्रहार्थम् । बाढमिति प्रतिच्छति भक्तपानं, मासस्यैव पारणकं महात्मा ।।३५।। तहिअं गंधोदयपुप्फवासं, दिव्वा तहिं वसुहारा य वुट्ठा । पहयाओ दुंदुहीओ सुरेहिं, आगासे अहो दाणं च धुटठं ||३६ ।। तत्र गन्धोदकपुष्पवर्ष, दिव्या तत्र वसुधारा च वृष्टा । प्रहत्ता दुन्दुभयः सुरैः, आकाशे अहो दानं च धुष्टम् ।।३६ ।। सक्खं खु दीसइ तवोविसेसो, न दीसई जाइविसेसु कोई । सोवागपुतं हरिएससाहु, जस्सेरिया इढि महाणुभागा ||३७।। साक्षादेव दृश्यते तपोविशेषः, न दृश्यते जातिविशेषः कोऽपि । श्वपाकपुत्रं हरिकेशसाधु, यस्येदृशी ऋद्धिर्महानुभागा ||३७।। ११४ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144