Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
कम्मा निआणप्पगडा, तुमे राय ! विचिंतिआ । तेसिं फलविवागेणं, विप्पओगमुवागया ||८|| कर्माणि निदानप्रकृतानि, त्वया राजन ! विचिन्तितानि । तेषां फलविपाकस्तेन, विप्रयोगमुपागतौ ।।८ !! सच्चसो अप्पगडा कम्मा मए पुरा कडा । ते अज्ज परिभुंजामो, किं नु चित्तोवि से तहा ।।९।। सत्यशौचप्रकटानि, कर्माणि मया पुराकृतानि । तान्यद्य परभुंजे, किं नु चित्रोऽपि तानि तथा ।।९।। सव्वं सुचिण्णं सफलं नराणं,
कडाण कम्माण न मुक्खु अत्थि । अत्थेहि कामेहि य उत्तमेहिं,
आया ममं पुण्णफलोववेए ||१०|| सर्वं सुचीर्णं सफलं नराणां,
कृतेभ्यो कर्मभ्यो न मोक्षोऽस्ति । अर्थः कामैश्च उत्तमैः,
आत्मा मम पुण्यफलोपपेतः ।।१०।।
१२२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/eb252c58897516807fdd9630d8cd9c9647cd5ee9ac1cbe8802910e2e3504c6c2.jpg)
Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144