Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 131
________________ कम्मा निआणप्पगडा, तुमे राय ! विचिंतिआ । तेसिं फलविवागेणं, विप्पओगमुवागया ||८|| कर्माणि निदानप्रकृतानि, त्वया राजन ! विचिन्तितानि । तेषां फलविपाकस्तेन, विप्रयोगमुपागतौ ।।८ !! सच्चसो अप्पगडा कम्मा मए पुरा कडा । ते अज्ज परिभुंजामो, किं नु चित्तोवि से तहा ।।९।। सत्यशौचप्रकटानि, कर्माणि मया पुराकृतानि । तान्यद्य परभुंजे, किं नु चित्रोऽपि तानि तथा ।।९।। सव्वं सुचिण्णं सफलं नराणं, कडाण कम्माण न मुक्खु अत्थि । अत्थेहि कामेहि य उत्तमेहिं, आया ममं पुण्णफलोववेए ||१०|| सर्वं सुचीर्णं सफलं नराणां, कृतेभ्यो कर्मभ्यो न मोक्षोऽस्ति । अर्थः कामैश्च उत्तमैः, आत्मा मम पुण्यफलोपपेतः ।।१०।। १२२ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144