Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
|| श्री चित्रसंभूताध्ययन-१३ ॥ जाईपराजिओ खलु, कासि निआणं तु हत्थिणपुरंमि । चुलणीइ बंभदत्तो, उववन्नो पउमगुम्माओ ||१|| जातिपराजितः खलु, अकार्षीन्निदानं तुः हस्तिनापुरे | चुलन्यां ब्रह्मदत्त, उत्पन्नः पद्यगुल्मात् ।।१।। कंपिल्ले संभूओ चित्तो, पुण जाओ पुरिमतालंभि । सिट्ठिकुलंभि विसाले, धम्मं सोऊण पव्वईओ ।।२।। काम्पील्ये सुम्भूतश्चित्रः, पुनर्जातः पुरिमताले | श्रेष्ठिकुले विशाले, धर्मं श्रुत्वा प्रव्रजितः ।।२।। कंपिल्लमि अ णयरे, समागया दोवि चित्तसंभूआ | सुहदुक्खफलविवागं, कहंति ते इक्कमिक्कस्स ||३।। काम्पील्ये च नगरे, समागतौ द्वावपि चित्रसम्भूतौ । सुखदुःखफलविपाकं, कथयतस्तौ एकैकस्य ।।३।। चक्कवट्टी महिड्ढीओ, बंभदत्तो महायसो । भायरं बहुमाणेणं, इमं वयणमब्बवी ।।४।।
१२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0af7009156567317d19134450b426e63f940d8c34d6b9a1b849d7b49c9734bb1.jpg)
Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144