SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ || श्री चित्रसंभूताध्ययन-१३ ॥ जाईपराजिओ खलु, कासि निआणं तु हत्थिणपुरंमि । चुलणीइ बंभदत्तो, उववन्नो पउमगुम्माओ ||१|| जातिपराजितः खलु, अकार्षीन्निदानं तुः हस्तिनापुरे | चुलन्यां ब्रह्मदत्त, उत्पन्नः पद्यगुल्मात् ।।१।। कंपिल्ले संभूओ चित्तो, पुण जाओ पुरिमतालंभि । सिट्ठिकुलंभि विसाले, धम्मं सोऊण पव्वईओ ।।२।। काम्पील्ये सुम्भूतश्चित्रः, पुनर्जातः पुरिमताले | श्रेष्ठिकुले विशाले, धर्मं श्रुत्वा प्रव्रजितः ।।२।। कंपिल्लमि अ णयरे, समागया दोवि चित्तसंभूआ | सुहदुक्खफलविवागं, कहंति ते इक्कमिक्कस्स ||३।। काम्पील्ये च नगरे, समागतौ द्वावपि चित्रसम्भूतौ । सुखदुःखफलविपाकं, कथयतस्तौ एकैकस्य ।।३।। चक्कवट्टी महिड्ढीओ, बंभदत्तो महायसो । भायरं बहुमाणेणं, इमं वयणमब्बवी ।।४।। १२० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy