________________
चक्रवर्ती महर्द्धिको, ब्रह्मदत्तो महायशाः | भ्रातरं बहुमानेन, इदं वचनमब्रवीत् ।।४।। आसिमो भायरा दोवि, अन्नमन्नवसाणुगा । अन्नमन्नमणुरत्ता, अन्नमन्नहिएसिणो ।।५।। आवां भ्रातरौ द्वावपि, अन्योन्यवशनुगौ । . अन्योन्यमनुरक्तौ, अन्योन्यं हितैषिणो ।।५।। दासा दसण्णे आसि, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमिए ।।६।। देवा य देवलोगम्मि, आसि अम्हे महिड्ढिया । इमा णो छट्ठिआ जाई, अन्नमन्नेण जा विणा |७||
- ।। युग्मम् ।। दासौ दशाणे अभूव, मृगौ कालिंजरे नगे । हंसो मृतगङ्गातीरे, श्वपाकौ काशीभूमौ ।।६।। देवौ च देवलोके, अभूव आवां महर्द्धिकौ । इयं आवयोः षष्टिका जातिः, अन्योन्येन या विना ।।७।।
।। युग्मम् ।। १२१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org