Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
के ते हरए के अ ते संतितित्थे,
कहिंसि ण्हाओ व रयं जहासि । अक्खाहि णो संजयजक्खपूइआ,
इच्छामु नाउं भवओ सगासे ।।५।। कस्तेहृदो ? किं च ते शान्त्यै तीर्थं ?,
कस्मिन् स्नातः वा रजः जहासि । आचक्ष्व नो संयत यक्षपूजित !
इच्छामो ज्ञातुं भवतः सकाशे ||४५।। धम्मे हरए बंभे संतितित्थे,
. अणाइले अत्तपसन्नलेसे । जहिंसि पहाओ विमलो विसुद्धो,
___ सुसीतिभूओ पजहामि दोसं ||४६।। धर्मः हृदः ब्रह्मः शान्तितीर्थं,
अनाविले आत्मप्रसन्नलेश्यम् । यस्मिन् स्नातो विमलो विशुद्धः,
सुशीतीभूतो प्रजहामि दोषम् ।।४६ ।।
११८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144