Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 127
________________ के ते हरए के अ ते संतितित्थे, कहिंसि ण्हाओ व रयं जहासि । अक्खाहि णो संजयजक्खपूइआ, इच्छामु नाउं भवओ सगासे ।।५।। कस्तेहृदो ? किं च ते शान्त्यै तीर्थं ?, कस्मिन् स्नातः वा रजः जहासि । आचक्ष्व नो संयत यक्षपूजित ! इच्छामो ज्ञातुं भवतः सकाशे ||४५।। धम्मे हरए बंभे संतितित्थे, . अणाइले अत्तपसन्नलेसे । जहिंसि पहाओ विमलो विसुद्धो, ___ सुसीतिभूओ पजहामि दोसं ||४६।। धर्मः हृदः ब्रह्मः शान्तितीर्थं, अनाविले आत्मप्रसन्नलेश्यम् । यस्मिन् स्नातो विमलो विशुद्धः, सुशीतीभूतो प्रजहामि दोषम् ।।४६ ।। ११८ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144