Book Title: Uttaradhyayan Sutra Part 01
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
के ते जोई किंव ते जोइठाणं,
का ते सुआ किं व ते कारिसंगं । एहा य ते कयरा संति भिक्खू,
कयरेण होमेण हुणासि जोइं ।।४३।।
कि ते ज्योतिः ? किं वा ते ज्योतिः स्थानं ?,
कास्ते स्त्रुचो किं वा ते करीषाङ्गम् । एधाश्च ते कतरा शान्तिर्भिक्षो !
कतरेण होमेन जुहोषि ज्योतिः ।।४३ ।। तवो जोई जीवो जोइठाणं,
जोगा सुआ सरीरं कारिसंगं | कम्मे एहा संजमजोग संती,
- होमं हुणामि इसिणं पसत्यं ।।४४।। तपो ज्योतिर्जीवो ज्योतिः स्थानं,
___ योगा स्त्रुचः शरीरं करीषांगम् । कर्म एधाः संयमयोगाः शान्तिः, :
होमेन जुहोमि ऋषीणां प्रशस्तम् ।।४४।।
११७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c745e4bd25705223f1ca759f3f5cde8b055a0ebaf4ac1a01d64c4b8dabbdd546.jpg)
Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144