SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ के ते जोई किंव ते जोइठाणं, का ते सुआ किं व ते कारिसंगं । एहा य ते कयरा संति भिक्खू, कयरेण होमेण हुणासि जोइं ।।४३।। कि ते ज्योतिः ? किं वा ते ज्योतिः स्थानं ?, कास्ते स्त्रुचो किं वा ते करीषाङ्गम् । एधाश्च ते कतरा शान्तिर्भिक्षो ! कतरेण होमेन जुहोषि ज्योतिः ।।४३ ।। तवो जोई जीवो जोइठाणं, जोगा सुआ सरीरं कारिसंगं | कम्मे एहा संजमजोग संती, - होमं हुणामि इसिणं पसत्यं ।।४४।। तपो ज्योतिर्जीवो ज्योतिः स्थानं, ___ योगा स्त्रुचः शरीरं करीषांगम् । कर्म एधाः संयमयोगाः शान्तिः, : होमेन जुहोमि ऋषीणां प्रशस्तम् ।।४४।। ११७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy